Original

कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः ।पात्रभूतैरलुब्धैश्च पाल्यमानं गुणीभवेत् ॥ २० ॥

Segmented

कोष्ठागारम् असंहार्यैः आप्तैः संचय-तत्परैः पात्र-भूतैः अलुब्धैः च पाल्यमानम् गुणीभवेत्

Analysis

Word Lemma Parse
कोष्ठागारम् कोष्ठागार pos=n,g=n,c=1,n=s
असंहार्यैः असंहार्य pos=a,g=m,c=3,n=p
आप्तैः आप्त pos=n,g=m,c=3,n=p
संचय संचय pos=n,comp=y
तत्परैः तत्पर pos=a,g=m,c=3,n=p
पात्र पात्र pos=n,comp=y
भूतैः भू pos=va,g=m,c=3,n=p,f=part
अलुब्धैः अलुब्ध pos=a,g=m,c=3,n=p
pos=i
पाल्यमानम् पालय् pos=va,g=n,c=1,n=s,f=part
गुणीभवेत् गुणीभू pos=v,p=3,n=s,l=vidhilin