Original

यस्य नार्तो जनपदः संनिकर्षगतः सदा ।अक्षुद्रः सत्पथालम्बी स राज्यफलभाग्भवेत् ॥ १८ ॥

Segmented

यस्य न आर्तः जनपदः संनिकर्ष-गतः सदा अक्षुद्रः सत्-पथ-आलम्बी स राज्य-फल-भाज् भवेत्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
आर्तः आर्त pos=a,g=m,c=1,n=s
जनपदः जनपद pos=n,g=m,c=1,n=s
संनिकर्ष संनिकर्ष pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
अक्षुद्रः अक्षुद्र pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पथ पथ pos=n,comp=y
आलम्बी आलम्बिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
फल फल pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin