Original

समदुःखसुखा यस्य सहायाः सत्यकारिणः ।अर्थचिन्तापरा यस्य स राज्यफलमश्नुते ॥ १७ ॥

Segmented

सम-दुःख-सुखाः यस्य सहायाः सत्य-कारिणः अर्थ-चिन्ता-परे यस्य स राज्य-फलम् अश्नुते

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
दुःख दुःख pos=n,comp=y
सुखाः सुख pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
सहायाः सहाय pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
अर्थ अर्थ pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat