Original

अनागतविधातारः कालज्ञानविशारदाः ।अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ॥ १६ ॥

Segmented

अनागत-विधातारः काल-ज्ञान-विशारदाः अतिक्रान्तम् अ शोचन्तः स राज्य-फलम् अश्नुते

Analysis

Word Lemma Parse
अनागत अनागत pos=a,comp=y
विधातारः विधातृ pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=2,n=s,f=part
pos=i
शोचन्तः शुच् pos=va,g=m,c=1,n=p,f=part
तद् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat