Original

मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः ।नृपतेर्मतिदाः सन्ति संबन्धज्ञानकोविदाः ॥ १५ ॥

Segmented

मन्त्रिणो यस्य कुल-जाः असंहार्याः सह उषिताः नृपतेः मति-दाः सन्ति सम्बन्ध-ज्ञान-कोविदाः

Analysis

Word Lemma Parse
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
असंहार्याः असंहार्य pos=a,g=m,c=1,n=p
सह सह pos=i
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
नृपतेः नृपति pos=n,g=m,c=6,n=s
मति मति pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
सम्बन्ध सम्बन्ध pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p