Original

भीष्म उवाच ।यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः ।हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ॥ १४ ॥

Segmented

भीष्म उवाच यस्य भृत्य-जनः सर्वो ज्ञान-विज्ञान-कोविदः हित-एषी कुल-जः स्निग्धः स राज्य-फलम् अश्नुते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
भृत्य भृत्य pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
हित हित pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
स्निग्धः स्निग्ध pos=a,g=m,c=1,n=s
pos=i
राज्य राज्य pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat