Original

न हि प्रशास्तुं राज्यं हि शक्यमेकेन भारत ।असहायवता तात नैवार्थाः केचिदप्युत ।लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ ॥ १३ ॥

Segmented

न हि प्रशास्तुम् राज्यम् हि शक्यम् एकेन भारत असहायवता तात न एव अर्थाः केचिद् अपि उत लब्धुम् लब्ध्वा च अपि सदा रक्षितुम् भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
प्रशास्तुम् प्रशास् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
हि हि pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
असहायवता असहायवत् pos=a,g=m,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपि अपि pos=i
उत उत pos=i
लब्धुम् लभ् pos=vi
लब्ध्वा लभ् pos=vi
pos=i
अपि अपि pos=i
सदा सदा pos=i
रक्षितुम् रक्ष् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s