Original

न ह्येको भृत्यरहितो राजा भवति रक्षिता ।राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिशंसति ॥ १२ ॥

Segmented

न हि एकः भृत्य-रहितः राजा भवति रक्षिता राज्यम् च इदम् जनः सर्वः तत् कुलीनो ऽभिशंसति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
भृत्य भृत्य pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुलीनो कुलीन pos=a,g=m,c=1,n=s
ऽभिशंसति अभिशंस् pos=v,p=3,n=s,l=lat