Original

त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् ।अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ॥ १० ॥

Segmented

त्वत्तः कुल-हितम् वाक्यम् श्रुत्वा राज्य-हित-उदयम् अमृतस्य अव्ययस्य इव तृप्तः स्वप्स्यामि अहम् सुखम्

Analysis

Word Lemma Parse
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कुल कुल pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज्य राज्य pos=n,comp=y
हित हित pos=a,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
अव्ययस्य अव्यय pos=a,g=n,c=6,n=s
इव इव pos=i
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
स्वप्स्यामि स्वप् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
सुखम् सुखम् pos=i