Original

निषेकं विपरीतं स आचष्टे वृत्तचेष्टया ।मयूर इव कौपीनं नृत्यन्संदर्शयन्निव ॥ ९ ॥

Segmented

निषेकम् विपरीतम् स आचष्टे वृत्त-चेष्टया मयूर इव कौपीनम् नृत्यन् संदर्शयन्न् इव

Analysis

Word Lemma Parse
निषेकम् निषेक pos=n,g=m,c=2,n=s
विपरीतम् विपरीत pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
वृत्त वृत्त pos=n,comp=y
चेष्टया चेष्टा pos=n,g=f,c=3,n=s
मयूर मयूर pos=n,g=m,c=1,n=s
इव इव pos=i
कौपीनम् कौपीन pos=n,g=n,c=2,n=s
नृत्यन् नृत् pos=va,g=m,c=1,n=s,f=part
संदर्शयन्न् संदर्शय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i