Original

यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः ।वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ॥ ८ ॥

Segmented

यदि वाग्भिः प्रयोगः स्यात् प्रयोगे पाप-कर्मणः वाग् एव अर्थः भवेत् तस्य न हि एव अर्थः जिघांसतः

Analysis

Word Lemma Parse
यदि यदि pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रयोगे प्रयोग pos=n,g=m,c=7,n=s
पाप पाप pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
जिघांसतः जिघांस् pos=va,g=m,c=6,n=s,f=part