Original

यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा ।प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति ।वने काक इवाबुद्धिर्वाशमानो निरर्थकम् ॥ ७ ॥

Segmented

यद् यद् ब्रूयाद् अल्प-मतिः तत् तद् अस्य सहेत् सदा प्राकृतो हि प्रशंसन् वा निन्दन् वा किम् करिष्यति वने काक इव अबुद्धि वाशमानो निरर्थकम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अल्प अल्प pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सहेत् सह् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
हि हि pos=i
प्रशंसन् प्रशंस् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
निन्दन् निन्द् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
वने वन pos=n,g=n,c=7,n=s
काक काक pos=n,g=m,c=1,n=s
इव इव pos=i
अबुद्धि अबुद्धि pos=a,g=m,c=1,n=s
वाशमानो वाश् pos=va,g=m,c=1,n=s,f=part
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s