Original

इति स श्लाघते नित्यं तेन पापेन कर्मणा ।इदमुक्तो मया कश्चित्संमतो जनसंसदि ।स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति ॥ ५ ॥

Segmented

इति स श्लाघते नित्यम् तेन पापेन कर्मणा इदम् उक्तो मया कश्चित् संमतो जन-संसदि स तत्र व्रीडितः शुष्को मृत-कल्पः ऽवतिष्ठति

Analysis

Word Lemma Parse
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
श्लाघते श्लाघ् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
तेन तद् pos=n,g=n,c=3,n=s
पापेन पाप pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
जन जन pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
व्रीडितः व्रीड् pos=va,g=m,c=1,n=s,f=part
शुष्को शुष्क pos=a,g=m,c=1,n=s
मृत मृ pos=va,comp=y,f=part
कल्पः कल्प pos=a,g=m,c=1,n=s
ऽवतिष्ठति अवस्था pos=v,p=3,n=s,l=lat