Original

अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति ।दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ॥ ३ ॥

Segmented

अरुष्यन् क्रुश्यमानस्य सुकृतम् नाम विन्दति दुष्कृतम् च आत्मनः मर्षी रुष्यति एव अपमार्ष्टि वै

Analysis

Word Lemma Parse
अरुष्यन् अरुष्यत् pos=a,g=m,c=1,n=s
क्रुश्यमानस्य क्रुश् pos=va,g=m,c=6,n=s,f=part
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
नाम नाम pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मर्षी मर्षिन् pos=a,g=m,c=1,n=s
रुष्यति रुष् pos=v,p=3,n=s,l=lat
एव एव pos=i
अपमार्ष्टि अपमृज् pos=v,p=3,n=s,l=lat
वै वै pos=i