Original

विगर्हणां परमदुरात्मना कृतां सहेत यः संसदि दुर्जनान्नरः ।पठेदिदं चापि निदर्शनं सदा न वाङ्मयं स लभति किंचिदप्रियम् ॥ २० ॥

Segmented

विगर्हणाम् परम-दुरात्मना कृताम् सहेत यः संसदि दुर्जनान् नरः पठेद् इदम् च अपि निदर्शनम् सदा न वाच्-मयम् स लभति किंचिद् अप्रियम्

Analysis

Word Lemma Parse
विगर्हणाम् विगर्हण pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
सहेत सह् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
संसदि संसद् pos=n,g=f,c=7,n=s
दुर्जनान् दुर्जन pos=n,g=m,c=2,n=p
नरः नर pos=n,g=m,c=1,n=s
पठेद् पठ् pos=v,p=3,n=s,l=vidhilin
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
सदा सदा pos=i
pos=i
वाच् वाच् pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लभति लभ् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s