Original

भीष्म उवाच ।श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते ।सदा सुचेताः सहते नरस्येहाल्पचेतसः ॥ २ ॥

Segmented

भीष्म उवाच श्रूयताम् पृथिवीपाल यथा एष ऽर्थो ऽनुगीयते सदा सु चेताः सहते नरस्य इह अल्प-चेतसः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
यथा यथा pos=i
एष एतद् pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
ऽनुगीयते अनुगा pos=v,p=3,n=s,l=lat
सदा सदा pos=i
सु सु pos=i
चेताः चेतस् pos=n,g=m,c=1,n=s
सहते सह् pos=v,p=3,n=s,l=lat
नरस्य नर pos=n,g=m,c=6,n=s
इह इह pos=i
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s