Original

क्रुद्धो दशार्धेन हि ताडयेद्वा स पांसुभिर्वापकिरेत्तुषैर्वा ।विवृत्य दन्तांश्च विभीषयेद्वा सिद्धं हि मूर्खे कुपिते नृशंसे ॥ १९ ॥

Segmented

क्रुद्धो दश-अर्धेन हि ताडयेद् वा स पांसुभिः वा अपकिरेत् तुषैः वा विवृत्य दन्तान् च विभीषयेद् वा सिद्धम् हि मूर्खे कुपिते नृशंसे

Analysis

Word Lemma Parse
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दश दशन् pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
हि हि pos=i
ताडयेद् ताडय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
पांसुभिः पांसु pos=n,g=m,c=3,n=p
वा वा pos=i
अपकिरेत् अपकृ pos=v,p=3,n=s,l=vidhilin
तुषैः तुष pos=n,g=m,c=3,n=p
वा वा pos=i
विवृत्य विवृ pos=vi
दन्तान् दन्त pos=n,g=m,c=2,n=p
pos=i
विभीषयेद् विभीषय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
सिद्धम् सिध् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
मूर्खे मूर्ख pos=a,g=m,c=7,n=s
कुपिते कुप् pos=va,g=m,c=7,n=s,f=part
नृशंसे नृशंस pos=a,g=m,c=7,n=s