Original

प्रत्युच्यमानस्तु हि भूय एभिर्निशाम्य मा भूस्त्वमथार्तरूपः ।उच्चस्य नीचेन हि संप्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये ॥ १८ ॥

Segmented

प्रतिवच् तु हि भूय एभिः निशाम्य मा भूः त्वम् अथ आर्त-रूपः उच्चस्य नीचेन हि संप्रयोगम् विगर्हयन्ति स्थिर-बुद्धयः ये

Analysis

Word Lemma Parse
प्रतिवच् प्रतिवच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
हि हि pos=i
भूय भूयस् pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
निशाम्य निशामय् pos=vi
मा मा pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
अथ अथ pos=i
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
उच्चस्य उच्च pos=a,g=m,c=6,n=s
नीचेन नीच pos=a,g=m,c=3,n=s
हि हि pos=i
संप्रयोगम् संप्रयोग pos=n,g=m,c=2,n=s
विगर्हयन्ति विगर्हय् pos=v,p=3,n=p,l=lat
स्थिर स्थिर pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p