Original

अधीरजुष्टे पथि वर्तमानं दमादपेतं विनयाच्च पापम् ।अरिव्रतं नित्यमभूतिकामं धिगस्तु तं पापमतिं मनुष्यम् ॥ १७ ॥

Segmented

अधीर-जुष्टे पथि वर्तमानम् दमाद् अपेतम् विनयात् च पापम् अरि-व्रतम् नित्यम् अभूति-कामम् धिग् अस्तु तम् पाप-मतिम् मनुष्यम्

Analysis

Word Lemma Parse
अधीर अधीर pos=a,comp=y
जुष्टे जुष् pos=va,g=m,c=7,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
दमाद् दम pos=n,g=m,c=5,n=s
अपेतम् अपे pos=va,g=m,c=2,n=s,f=part
विनयात् विनय pos=n,g=m,c=5,n=s
pos=i
पापम् पाप pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
अभूति अभूति pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
मतिम् मति pos=n,g=m,c=2,n=s
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s