Original

मनुष्यशालावृकमप्रशान्तं जनापवादे सततं निविष्टम् ।मातङ्गमुन्मत्तमिवोन्नदन्तं त्यजेत तं श्वानमिवातिरौद्रम् ॥ १६ ॥

Segmented

मनुष्य-शालावृकम् अप्रशान्तम् जन-अपवादे सततम् निविष्टम् मातङ्गम् उन्मत्तम् इव उन्नद् त्यजेत तम् श्वानम् इव अति रौद्रम्

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
शालावृकम् शालावृक pos=n,g=m,c=2,n=s
अप्रशान्तम् अप्रशान्त pos=a,g=m,c=2,n=s
जन जन pos=n,comp=y
अपवादे अपवाद pos=n,g=m,c=7,n=s
सततम् सततम् pos=i
निविष्टम् निविश् pos=va,g=m,c=2,n=s,f=part
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
उन्मत्तम् उन्मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
उन्नद् उन्नद् pos=va,g=m,c=2,n=s,f=part
त्यजेत त्यज् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
इव इव pos=i
अति अति pos=i
रौद्रम् रौद्र pos=a,g=m,c=2,n=s