Original

तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति ।भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ॥ १५ ॥

Segmented

तम् स्व-कर्माणि कुर्वाणम् प्रतिकर्तुम् य इच्छति भस्म-कूटे इव अबुद्धि खरो रजसि मज्जति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
प्रतिकर्तुम् प्रतिकृ pos=vi
यद् pos=n,g=m,c=1,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
भस्म भस्मन् pos=n,comp=y
कूटे कूट pos=n,g=m,c=7,n=s
इव इव pos=i
अबुद्धि अबुद्धि pos=a,g=m,c=1,n=s
खरो खर pos=n,g=m,c=1,n=s
रजसि रजस् pos=n,g=n,c=7,n=s
मज्जति मज्ज् pos=v,p=3,n=s,l=lat