Original

तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् ।वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा ॥ १३ ॥

Segmented

तस्मात् प्राज्ञो नरः सद्यस् तादृशम् पाप-चेतसम् वर्जयेत् साधुभिः वर्ज्यम् सारमेय-आमिषम् यथा

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
सद्यस् सद्यस् pos=i
तादृशम् तादृश pos=a,g=m,c=2,n=s
पाप पाप pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
साधुभिः साधु pos=a,g=m,c=3,n=p
वर्ज्यम् वर्जय् pos=va,g=m,c=2,n=s,f=krtya
सारमेय सारमेय pos=n,comp=y
आमिषम् आमिष pos=n,g=n,c=2,n=s
यथा यथा pos=i