Original

तादृग्जनशतस्यापि यद्ददाति जुहोति च ।परोक्षेणापवादेन तन्नाशयति स क्षणात् ॥ १२ ॥

Segmented

तादृग् जन-शतस्य अपि यद् ददाति जुहोति च परोक्षेण अपवादेन तत् नाशयति स क्षणात्

Analysis

Word Lemma Parse
तादृग् तादृश् pos=a,g=n,c=2,n=s
जन जन pos=n,comp=y
शतस्य शत pos=n,g=n,c=6,n=s
अपि अपि pos=i
यद् यद् pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
जुहोति हु pos=v,p=3,n=s,l=lat
pos=i
परोक्षेण परोक्ष pos=a,g=m,c=3,n=s
अपवादेन अपवाद pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
नाशयति नाशय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s