Original

प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः ।स मानवः श्ववल्लोके नष्टलोकपरायणः ॥ ११ ॥

Segmented

प्रत्यक्षम् गुण-वादी यः परोक्षम् तु विनिन्दकः स मानवः श्व-वत् लोके नष्ट-लोक-परायणः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
गुण गुण pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
तु तु pos=i
विनिन्दकः विनिन्दक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मानवः मानव pos=n,g=m,c=1,n=s
श्व श्वन् pos=n,comp=y
वत् वत् pos=i
लोके लोक pos=n,g=m,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
लोक लोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s