Original

यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किंचन ।वाचं तेन न संदध्याच्छुचिः संक्लिष्टकर्मणा ॥ १० ॥

Segmented

यस्य अवाच्यम् न लोके ऽस्ति न अकार्यम् वा अपि किंचन वाचम् तेन न संदध्यात् शुचिः संक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अवाच्यम् अवाच्य pos=a,g=n,c=1,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अकार्यम् अकार्य pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
संदध्यात् संधा pos=v,p=3,n=s,l=vidhilin
शुचिः शुचि pos=a,g=m,c=1,n=s
संक्लिष्ट संक्लिश् pos=va,comp=y,f=part
कर्मना कर्मन् pos=n,g=m,c=3,n=s