Original

युधिष्ठिर उवाच ।विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत ।आक्रुश्यमानः सदसि कथं कुर्यादरिंदम ॥ १ ॥

Segmented

युधिष्ठिर उवाच विद्वान् मूर्ख-प्रगल्भेन मृदुः तीक्ष्णेन भारत आक्रुश्यमानः सदसि कथम् कुर्याद् अरिंदम

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
मूर्ख मूर्ख pos=a,comp=y
प्रगल्भेन प्रगल्भ pos=a,g=m,c=3,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
आक्रुश्यमानः आक्रुश् pos=va,g=m,c=1,n=s,f=part
सदसि सदस् pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अरिंदम अरिंदम pos=a,g=m,c=8,n=s