Original

वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरः ।स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति ॥ ९ ॥

Segmented

वेतसो वेगम् आयान्तम् दृष्ट्वा नमति न इतरः स च वेगे ऽभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति

Analysis

Word Lemma Parse
वेतसो वेतस pos=n,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
नमति नम् pos=v,p=3,n=s,l=lat
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
वेगे वेग pos=n,g=m,c=7,n=s
ऽभ्यतिक्रान्ते अभ्यतिक्रम् pos=va,g=m,c=7,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat