Original

तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः ।ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यादचेतसः ॥ ८ ॥

Segmented

तिष्ठन्ति एते यथास्थानम् नगा हि एक-निकेतनाः ततस् त्यजन्ति तत् स्थानम् प्रातिलोम्याद् अचेतसः

Analysis

Word Lemma Parse
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
यथास्थानम् यथास्थानम् pos=i
नगा नग pos=n,g=m,c=1,n=p
हि हि pos=i
एक एक pos=n,comp=y
निकेतनाः निकेतन pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्रातिलोम्याद् प्रातिलोम्य pos=n,g=n,c=5,n=s
अचेतसः अचेतस् pos=a,g=m,c=1,n=p