Original

ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत् ।हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् ॥ ७ ॥

Segmented

ततः प्राह नदी गङ्गा वाक्यम् उत्तरम् अर्थवत् हेतुमद् ग्राहकम् च एव सागरम् सरिताम् पतिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
नदी नदी pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
हेतुमद् हेतुमत् pos=a,g=n,c=2,n=s
ग्राहकम् ग्राहक pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s