Original

तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् ।यथा कूलानि चेमानि भित्त्वा नानीयते वशम् ॥ ६ ॥

Segmented

तद् अहम् श्रोतुम् इच्छामि सर्वासाम् एव वो मतम् यथा कूलानि च इमानि भित्त्वा न आनीयते वशम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
एव एव pos=i
वो त्वद् pos=n,g=,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
यथा यथा pos=i
कूलानि कूल pos=n,g=n,c=2,n=p
pos=i
इमानि इदम् pos=n,g=n,c=2,n=p
भित्त्वा भिद् pos=vi
pos=i
आनीयते आनी pos=v,p=3,n=s,l=lat
वशम् वश pos=n,g=m,c=2,n=s