Original

अकायश्चाल्पसारश्च वेतसः कूलजश्च वः ।अवज्ञाय नशक्यो वा किंचिद्वा तेन वः कृतम् ॥ ५ ॥

Segmented

अकायः च अल्प-सारः च वेतसः कूल-जः च वः अवज्ञाय न शक्यः वा किंचिद् वा तेन वः कृतम्

Analysis

Word Lemma Parse
अकायः अकाय pos=a,g=m,c=1,n=s
pos=i
अल्प अल्प pos=a,comp=y
सारः सार pos=n,g=m,c=1,n=s
pos=i
वेतसः वेतस pos=n,g=m,c=1,n=s
कूल कूल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
अवज्ञाय अवज्ञा pos=vi
pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
वा वा pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
वा वा pos=i
तेन तद् pos=n,g=m,c=3,n=s
वः त्वद् pos=n,g=,c=4,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part