Original

समूलशाखान्पश्यामि निहतांश्छायिनो द्रुमान् ।युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसम् ॥ ४ ॥

Segmented

स मूल-शाखा पश्यामि निहतांः छायिनो द्रुमान् युष्माभिः इह पूर्णाभिः अन्यान् तत्र न वेतसम्

Analysis

Word Lemma Parse
pos=i
मूल मूल pos=n,comp=y
शाखा शाखा pos=n,g=m,c=2,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
निहतांः निहन् pos=va,g=m,c=2,n=p,f=part
छायिनो छायिन् pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
युष्माभिः त्वद् pos=n,g=,c=3,n=p
इह इह pos=i
पूर्णाभिः पृ pos=va,g=f,c=3,n=p,f=part
अन्यान् अन्य pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
pos=i
वेतसम् वेतस pos=n,g=m,c=2,n=s