Original

सुरारिनिलयः शश्वत्सागरः सरितां पतिः ।पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ॥ ३ ॥

Segmented

सुरारि-निलयः शश्वत् सागरः सरिताम् पतिः पप्रच्छ सरितः सर्वाः संशयम् जातम् आत्मनः

Analysis

Word Lemma Parse
सुरारि सुरारि pos=n,comp=y
निलयः निलय pos=n,g=m,c=1,n=s
शश्वत् शश्वत् pos=i
सागरः सागर pos=n,g=m,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
सरितः सरित् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
संशयम् संशय pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s