Original

एवमेव यदा विद्वान्मन्येतातिबलं रिपुम् ।संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम् ॥ १४ ॥

Segmented

एवम् एव यदा विद्वान् मन्येत अतिबलम् रिपुम् संश्रयेद् वैतसीम् वृत्तिम् एवम् प्रज्ञान-लक्षणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
यदा यदा pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
अतिबलम् अतिबल pos=a,g=m,c=2,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s
संश्रयेद् संश्रि pos=v,p=3,n=s,l=vidhilin
वैतसीम् वैतस pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
प्रज्ञान प्रज्ञान pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s