Original

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।जानन्विचरति प्राज्ञो न स याति पराभवम् ॥ १३ ॥

Segmented

सारासारम् बलम् वीर्यम् आत्मनो द्विषतः च यः जानन् विचरति प्राज्ञो न स याति पराभवम्

Analysis

Word Lemma Parse
सारासारम् सारासार pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
द्विषतः द्विष् pos=va,g=m,c=6,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
विचरति विचर् pos=v,p=3,n=s,l=lat
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s