Original

यो हि शत्रोर्विवृद्धस्य प्रभोर्वधविनाशने ।पूर्वं न सहते वेगं क्षिप्रमेव स नश्यति ॥ १२ ॥

Segmented

यो हि शत्रोः विवृद्धस्य प्रभोः वध-विनाशने पूर्वम् न सहते वेगम् क्षिप्रम् एव स नश्यति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
विवृद्धस्य विवृध् pos=va,g=m,c=6,n=s,f=part
प्रभोः प्रभु pos=a,g=m,c=6,n=s
वध वध pos=n,comp=y
विनाशने विनाशन pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
pos=i
सहते सह् pos=v,p=3,n=s,l=lat
वेगम् वेग pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat