Original

मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ।ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥ ११ ॥

Segmented

मारुत-उदक-वेगेन ये नमन्ति उन्नमन्ति च ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम्

Analysis

Word Lemma Parse
मारुत मारुत pos=n,comp=y
उदक उदक pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
नमन्ति नम् pos=v,p=3,n=p,l=lat
उन्नमन्ति उन्नम् pos=v,p=3,n=p,l=lat
pos=i
ओषध्यः ओषधी pos=n,g=f,c=1,n=p
पादपा पादप pos=n,g=m,c=1,n=p
गुल्मा गुल्म pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s