Original

कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्रुमः ।अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः ॥ १० ॥

Segmented

काल-ज्ञः समय-ज्ञः च सदा वश्यः च नः द्रुमः अनुलोमः तथा स्तब्धः तेन न अभ्येति वेतसः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
समय समय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
वश्यः वश्य pos=a,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
द्रुमः द्रुम pos=n,g=m,c=1,n=s
अनुलोमः अनुलोम pos=a,g=m,c=1,n=s
तथा तथा pos=i
स्तब्धः स्तम्भ् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
वेतसः वेतस pos=n,g=m,c=1,n=s