Original

युधिष्ठिर उवाच ।राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ ।अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ॥ १ ॥

Segmented

युधिष्ठिर उवाच राजा राज्यम् अनुप्राप्य दुर्बलो भरत-ऋषभ अमित्रस्य अति वृद्धस्य कथम् तिष्ठेद् असाधनः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अमित्रस्य अमित्र pos=n,g=m,c=6,n=s
अति अति pos=i
वृद्धस्य वृध् pos=va,g=m,c=6,n=s,f=part
कथम् कथम् pos=i
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
असाधनः असाधन pos=a,g=m,c=1,n=s