Original

स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम् ।चचाराश्रान्तहृदयो वातश्चागात्ततो महान् ॥ ९ ॥

Segmented

स कदाचित् प्रसार्य एवम् ताम् ग्रीवाम् शत-योजनाम् चचार अश्रान्त-हृदयः वातः च अगात् ततो महान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
प्रसार्य प्रसारय् pos=vi
एवम् एवम् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
शत शत pos=n,comp=y
योजनाम् योजन pos=n,g=f,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
अश्रान्त अश्रान्त pos=a,comp=y
हृदयः हृदय pos=n,g=m,c=1,n=s
वातः वात pos=n,g=m,c=1,n=s
pos=i
अगात् गा pos=v,p=3,n=s,l=lun
ततो ततस् pos=i
महान् महत् pos=a,g=m,c=1,n=s