Original

स चकार तदालस्यं वरदानात्स दुर्मतिः ।न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः ॥ ८ ॥

Segmented

स चकार तद् आलस्यम् वर-दानात् स दुर्मतिः न च ऐच्छत् चरसे गन्तुम् दुरात्मा काल-मोहितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
आलस्यम् आलस्य pos=n,g=n,c=2,n=s
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
pos=i
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
चरसे चर् pos=vi
गन्तुम् गम् pos=vi
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part