Original

भीष्म उवाच ।एवमस्त्विति चोक्तः स वरदेन महात्मना ।प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ॥ ७ ॥

Segmented

भीष्म उवाच एवम् अस्तु इति च उक्तवान् स वर-देन महात्मना प्रतिलभ्य वरम् श्रेष्ठम् ययौ उष्ट्रः स्वकम् वनम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
देन pos=a,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
वरम् वर pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
उष्ट्रः उष्ट्र pos=n,g=m,c=1,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s