Original

उष्ट्र उवाच ।भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् ।योजनानां शतं साग्रं या गच्छेच्चरितुं विभो ॥ ६ ॥

Segmented

उष्ट्र उवाच भगवत् त्वद्-प्रसादात् मे दीर्घा ग्रीवा भवेद् इयम् योजनानाम् शतम् साग्रम् या गच्छेत् चरसे विभो

Analysis

Word Lemma Parse
उष्ट्र उष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
दीर्घा दीर्घ pos=a,g=f,c=1,n=s
ग्रीवा ग्रीवा pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इयम् इदम् pos=n,g=f,c=1,n=s
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
साग्रम् साग्र pos=a,g=n,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
चरसे चर् pos=vi
विभो विभु pos=a,g=m,c=8,n=s