Original

तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः ।वरेण छन्दयामास ततश्चैनं पितामहः ॥ ५ ॥

Segmented

तपसः तस्य च अन्ते वै प्रीतिमान् अभवत् प्रभुः वरेण छन्दयामास ततस् च एनम् पितामहः

Analysis

Word Lemma Parse
तपसः तपस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
वै वै pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
वरेण वर pos=n,g=m,c=3,n=s
छन्दयामास छन्दय् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s