Original

जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः ।तपः सुमहदातिष्ठदरण्ये संशितव्रतः ॥ ४ ॥

Segmented

जातिस्मरो महान् उष्ट्रः प्राजापत्य-युग-उद्भवः तपः सु महत् आतिष्ठद् अरण्ये संशित-व्रतः

Analysis

Word Lemma Parse
जातिस्मरो जातिस्मर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
उष्ट्रः उष्ट्र pos=n,g=m,c=1,n=s
प्राजापत्य प्राजापत्य pos=a,comp=y
युग युग pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
आतिष्ठद् आस्था pos=v,p=3,n=s,l=lan
अरण्ये अरण्य pos=n,g=n,c=7,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s