Original

इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभाव ।मयापि चोक्तं तव शास्त्रदृष्ट्या त्वमत्र युक्तः प्रचरस्व राजन् ॥ २१ ॥

Segmented

इदम् हि सद्भिः कथितम् विधि-ज्ञैः पुरा महा-इन्द्र-प्रतिम-प्रभाव मया अपि च उक्तम् तव शास्त्र-दृष्ट्या त्वम् अत्र युक्तः प्रचरस्व राजन्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
विधि विधि pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
पुरा पुरा pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
प्रभाव प्रभाव pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रचरस्व प्रचर् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s