Original

परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर ।सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ॥ २० ॥

Segmented

परीक्ष्यकारिणो अर्थाः च तिष्ठन्ति इह युधिष्ठिर सहाय-युक्तेन मही कृत्स्ना शक्या प्रशासितुम्

Analysis

Word Lemma Parse
परीक्ष्यकारिणो परीक्ष्यकारिन् pos=a,g=m,c=6,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
इह इह pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
सहाय सहाय pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
मही मही pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
प्रशासितुम् प्रशास् pos=vi