Original

भीष्म उवाच ।हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् ।यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ॥ २ ॥

Segmented

भीष्म उवाच हन्त ते ऽहम् प्रवक्ष्यामि शृणु कार्य-एक-निश्चयम् यथा राज्ञा इह कर्तव्यम् यत् च कृत्वा सुखी भवेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
कार्य कार्य pos=n,comp=y
एक एक pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
यथा यथा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
इह इह pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=2,n=s
pos=i
कृत्वा कृ pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin