Original

राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च ।गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ ॥ १९ ॥

Segmented

राज्यम् तिष्ठति दक्षस्य संगृहीत-इन्द्रियस्य च गुप्त-मन्त्र-श्रुतवतः सु सहायस्य च अनघ

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दक्षस्य दक्ष pos=a,g=m,c=6,n=s
संगृहीत संग्रह् pos=va,comp=y,f=part
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
pos=i
गुप्त गुप् pos=va,comp=y,f=part
मन्त्र मन्त्र pos=n,comp=y
श्रुतवतः श्रुतवत् pos=a,g=m,c=6,n=s
सु सु pos=i
सहायस्य सहाय pos=n,g=m,c=6,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s