Original

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ १८ ॥

Segmented

बुद्धि-श्रेष्ठानि कर्माणि बाहु-मध्यानि भारत तानि जङ्घा-जघन्यानि भार-प्रत्यवरानि च

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
श्रेष्ठानि श्रेष्ठ pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
बाहु बाहु pos=n,comp=y
मध्यानि मध्य pos=a,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=1,n=p
जङ्घा जङ्घा pos=n,comp=y
जघन्यानि जघन्य pos=a,g=n,c=1,n=p
भार भार pos=n,comp=y
प्रत्यवरानि प्रत्यवर pos=a,g=n,c=1,n=p
pos=i